Declension table of ?ekavācaka

Deva

NeuterSingularDualPlural
Nominativeekavācakam ekavācake ekavācakāni
Vocativeekavācaka ekavācake ekavācakāni
Accusativeekavācakam ekavācake ekavācakāni
Instrumentalekavācakena ekavācakābhyām ekavācakaiḥ
Dativeekavācakāya ekavācakābhyām ekavācakebhyaḥ
Ablativeekavācakāt ekavācakābhyām ekavācakebhyaḥ
Genitiveekavācakasya ekavācakayoḥ ekavācakānām
Locativeekavācake ekavācakayoḥ ekavācakeṣu

Compound ekavācaka -

Adverb -ekavācakam -ekavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria