Declension table of ?ekavṛtta

Deva

NeuterSingularDualPlural
Nominativeekavṛttam ekavṛtte ekavṛttāni
Vocativeekavṛtta ekavṛtte ekavṛttāni
Accusativeekavṛttam ekavṛtte ekavṛttāni
Instrumentalekavṛttena ekavṛttābhyām ekavṛttaiḥ
Dativeekavṛttāya ekavṛttābhyām ekavṛttebhyaḥ
Ablativeekavṛttāt ekavṛttābhyām ekavṛttebhyaḥ
Genitiveekavṛttasya ekavṛttayoḥ ekavṛttānām
Locativeekavṛtte ekavṛttayoḥ ekavṛtteṣu

Compound ekavṛtta -

Adverb -ekavṛttam -ekavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria