Declension table of ?ekavṛkīhīyā

Deva

FeminineSingularDualPlural
Nominativeekavṛkīhīyā ekavṛkīhīye ekavṛkīhīyāḥ
Vocativeekavṛkīhīye ekavṛkīhīye ekavṛkīhīyāḥ
Accusativeekavṛkīhīyām ekavṛkīhīye ekavṛkīhīyāḥ
Instrumentalekavṛkīhīyayā ekavṛkīhīyābhyām ekavṛkīhīyābhiḥ
Dativeekavṛkīhīyāyai ekavṛkīhīyābhyām ekavṛkīhīyābhyaḥ
Ablativeekavṛkīhīyāyāḥ ekavṛkīhīyābhyām ekavṛkīhīyābhyaḥ
Genitiveekavṛkīhīyāyāḥ ekavṛkīhīyayoḥ ekavṛkīhīyāṇām
Locativeekavṛkīhīyāyām ekavṛkīhīyayoḥ ekavṛkīhīyāsu

Adverb -ekavṛkīhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria