Declension table of ?ekavṛka

Deva

MasculineSingularDualPlural
Nominativeekavṛkaḥ ekavṛkau ekavṛkāḥ
Vocativeekavṛka ekavṛkau ekavṛkāḥ
Accusativeekavṛkam ekavṛkau ekavṛkān
Instrumentalekavṛkeṇa ekavṛkābhyām ekavṛkaiḥ ekavṛkebhiḥ
Dativeekavṛkāya ekavṛkābhyām ekavṛkebhyaḥ
Ablativeekavṛkāt ekavṛkābhyām ekavṛkebhyaḥ
Genitiveekavṛkasya ekavṛkayoḥ ekavṛkāṇām
Locativeekavṛke ekavṛkayoḥ ekavṛkeṣu

Compound ekavṛka -

Adverb -ekavṛkam -ekavṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria