Declension table of ?ekavṛkṣīyā

Deva

FeminineSingularDualPlural
Nominativeekavṛkṣīyā ekavṛkṣīye ekavṛkṣīyāḥ
Vocativeekavṛkṣīye ekavṛkṣīye ekavṛkṣīyāḥ
Accusativeekavṛkṣīyām ekavṛkṣīye ekavṛkṣīyāḥ
Instrumentalekavṛkṣīyayā ekavṛkṣīyābhyām ekavṛkṣīyābhiḥ
Dativeekavṛkṣīyāyai ekavṛkṣīyābhyām ekavṛkṣīyābhyaḥ
Ablativeekavṛkṣīyāyāḥ ekavṛkṣīyābhyām ekavṛkṣīyābhyaḥ
Genitiveekavṛkṣīyāyāḥ ekavṛkṣīyayoḥ ekavṛkṣīyāṇām
Locativeekavṛkṣīyāyām ekavṛkṣīyayoḥ ekavṛkṣīyāsu

Adverb -ekavṛkṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria