Declension table of ?ekavṛkṣīya

Deva

NeuterSingularDualPlural
Nominativeekavṛkṣīyam ekavṛkṣīye ekavṛkṣīyāṇi
Vocativeekavṛkṣīya ekavṛkṣīye ekavṛkṣīyāṇi
Accusativeekavṛkṣīyam ekavṛkṣīye ekavṛkṣīyāṇi
Instrumentalekavṛkṣīyeṇa ekavṛkṣīyābhyām ekavṛkṣīyaiḥ
Dativeekavṛkṣīyāya ekavṛkṣīyābhyām ekavṛkṣīyebhyaḥ
Ablativeekavṛkṣīyāt ekavṛkṣīyābhyām ekavṛkṣīyebhyaḥ
Genitiveekavṛkṣīyasya ekavṛkṣīyayoḥ ekavṛkṣīyāṇām
Locativeekavṛkṣīye ekavṛkṣīyayoḥ ekavṛkṣīyeṣu

Compound ekavṛkṣīya -

Adverb -ekavṛkṣīyam -ekavṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria