Declension table of ?ekavṛkṣīya

Deva

MasculineSingularDualPlural
Nominativeekavṛkṣīyaḥ ekavṛkṣīyau ekavṛkṣīyāḥ
Vocativeekavṛkṣīya ekavṛkṣīyau ekavṛkṣīyāḥ
Accusativeekavṛkṣīyam ekavṛkṣīyau ekavṛkṣīyān
Instrumentalekavṛkṣīyeṇa ekavṛkṣīyābhyām ekavṛkṣīyaiḥ ekavṛkṣīyebhiḥ
Dativeekavṛkṣīyāya ekavṛkṣīyābhyām ekavṛkṣīyebhyaḥ
Ablativeekavṛkṣīyāt ekavṛkṣīyābhyām ekavṛkṣīyebhyaḥ
Genitiveekavṛkṣīyasya ekavṛkṣīyayoḥ ekavṛkṣīyāṇām
Locativeekavṛkṣīye ekavṛkṣīyayoḥ ekavṛkṣīyeṣu

Compound ekavṛkṣīya -

Adverb -ekavṛkṣīyam -ekavṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria