Declension table of ?ekavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeekavṛkṣaḥ ekavṛkṣau ekavṛkṣāḥ
Vocativeekavṛkṣa ekavṛkṣau ekavṛkṣāḥ
Accusativeekavṛkṣam ekavṛkṣau ekavṛkṣān
Instrumentalekavṛkṣeṇa ekavṛkṣābhyām ekavṛkṣaiḥ ekavṛkṣebhiḥ
Dativeekavṛkṣāya ekavṛkṣābhyām ekavṛkṣebhyaḥ
Ablativeekavṛkṣāt ekavṛkṣābhyām ekavṛkṣebhyaḥ
Genitiveekavṛkṣasya ekavṛkṣayoḥ ekavṛkṣāṇām
Locativeekavṛkṣe ekavṛkṣayoḥ ekavṛkṣeṣu

Compound ekavṛkṣa -

Adverb -ekavṛkṣam -ekavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria