Declension table of ?ekavṛṣa

Deva

MasculineSingularDualPlural
Nominativeekavṛṣaḥ ekavṛṣau ekavṛṣāḥ
Vocativeekavṛṣa ekavṛṣau ekavṛṣāḥ
Accusativeekavṛṣam ekavṛṣau ekavṛṣān
Instrumentalekavṛṣeṇa ekavṛṣābhyām ekavṛṣaiḥ ekavṛṣebhiḥ
Dativeekavṛṣāya ekavṛṣābhyām ekavṛṣebhyaḥ
Ablativeekavṛṣāt ekavṛṣābhyām ekavṛṣebhyaḥ
Genitiveekavṛṣasya ekavṛṣayoḥ ekavṛṣāṇām
Locativeekavṛṣe ekavṛṣayoḥ ekavṛṣeṣu

Compound ekavṛṣa -

Adverb -ekavṛṣam -ekavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria