Declension table of ?ekaughabhūtā

Deva

FeminineSingularDualPlural
Nominativeekaughabhūtā ekaughabhūte ekaughabhūtāḥ
Vocativeekaughabhūte ekaughabhūte ekaughabhūtāḥ
Accusativeekaughabhūtām ekaughabhūte ekaughabhūtāḥ
Instrumentalekaughabhūtayā ekaughabhūtābhyām ekaughabhūtābhiḥ
Dativeekaughabhūtāyai ekaughabhūtābhyām ekaughabhūtābhyaḥ
Ablativeekaughabhūtāyāḥ ekaughabhūtābhyām ekaughabhūtābhyaḥ
Genitiveekaughabhūtāyāḥ ekaughabhūtayoḥ ekaughabhūtānām
Locativeekaughabhūtāyām ekaughabhūtayoḥ ekaughabhūtāsu

Adverb -ekaughabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria