Declension table of ?ekaughabhūta

Deva

NeuterSingularDualPlural
Nominativeekaughabhūtam ekaughabhūte ekaughabhūtāni
Vocativeekaughabhūta ekaughabhūte ekaughabhūtāni
Accusativeekaughabhūtam ekaughabhūte ekaughabhūtāni
Instrumentalekaughabhūtena ekaughabhūtābhyām ekaughabhūtaiḥ
Dativeekaughabhūtāya ekaughabhūtābhyām ekaughabhūtebhyaḥ
Ablativeekaughabhūtāt ekaughabhūtābhyām ekaughabhūtebhyaḥ
Genitiveekaughabhūtasya ekaughabhūtayoḥ ekaughabhūtānām
Locativeekaughabhūte ekaughabhūtayoḥ ekaughabhūteṣu

Compound ekaughabhūta -

Adverb -ekaughabhūtam -ekaughabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria