Declension table of ?ekaugha

Deva

MasculineSingularDualPlural
Nominativeekaughaḥ ekaughau ekaughāḥ
Vocativeekaugha ekaughau ekaughāḥ
Accusativeekaugham ekaughau ekaughān
Instrumentalekaughena ekaughābhyām ekaughaiḥ ekaughebhiḥ
Dativeekaughāya ekaughābhyām ekaughebhyaḥ
Ablativeekaughāt ekaughābhyām ekaughebhyaḥ
Genitiveekaughasya ekaughayoḥ ekaughānām
Locativeekaughe ekaughayoḥ ekaugheṣu

Compound ekaugha -

Adverb -ekaugham -ekaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria