Declension table of ?ekatriṃśaka

Deva

NeuterSingularDualPlural
Nominativeekatriṃśakam ekatriṃśake ekatriṃśakāni
Vocativeekatriṃśaka ekatriṃśake ekatriṃśakāni
Accusativeekatriṃśakam ekatriṃśake ekatriṃśakāni
Instrumentalekatriṃśakena ekatriṃśakābhyām ekatriṃśakaiḥ
Dativeekatriṃśakāya ekatriṃśakābhyām ekatriṃśakebhyaḥ
Ablativeekatriṃśakāt ekatriṃśakābhyām ekatriṃśakebhyaḥ
Genitiveekatriṃśakasya ekatriṃśakayoḥ ekatriṃśakānām
Locativeekatriṃśake ekatriṃśakayoḥ ekatriṃśakeṣu

Compound ekatriṃśaka -

Adverb -ekatriṃśakam -ekatriṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria