Declension table of ?ekatriṃśaka

Deva

MasculineSingularDualPlural
Nominativeekatriṃśakaḥ ekatriṃśakau ekatriṃśakāḥ
Vocativeekatriṃśaka ekatriṃśakau ekatriṃśakāḥ
Accusativeekatriṃśakam ekatriṃśakau ekatriṃśakān
Instrumentalekatriṃśakena ekatriṃśakābhyām ekatriṃśakaiḥ ekatriṃśakebhiḥ
Dativeekatriṃśakāya ekatriṃśakābhyām ekatriṃśakebhyaḥ
Ablativeekatriṃśakāt ekatriṃśakābhyām ekatriṃśakebhyaḥ
Genitiveekatriṃśakasya ekatriṃśakayoḥ ekatriṃśakānām
Locativeekatriṃśake ekatriṃśakayoḥ ekatriṃśakeṣu

Compound ekatriṃśaka -

Adverb -ekatriṃśakam -ekatriṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria