Declension table of ?ekatriṃśadakṣarā

Deva

FeminineSingularDualPlural
Nominativeekatriṃśadakṣarā ekatriṃśadakṣare ekatriṃśadakṣarāḥ
Vocativeekatriṃśadakṣare ekatriṃśadakṣare ekatriṃśadakṣarāḥ
Accusativeekatriṃśadakṣarām ekatriṃśadakṣare ekatriṃśadakṣarāḥ
Instrumentalekatriṃśadakṣarayā ekatriṃśadakṣarābhyām ekatriṃśadakṣarābhiḥ
Dativeekatriṃśadakṣarāyai ekatriṃśadakṣarābhyām ekatriṃśadakṣarābhyaḥ
Ablativeekatriṃśadakṣarāyāḥ ekatriṃśadakṣarābhyām ekatriṃśadakṣarābhyaḥ
Genitiveekatriṃśadakṣarāyāḥ ekatriṃśadakṣarayoḥ ekatriṃśadakṣarāṇām
Locativeekatriṃśadakṣarāyām ekatriṃśadakṣarayoḥ ekatriṃśadakṣarāsu

Adverb -ekatriṃśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria