Declension table of ?ekatriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativeekatriṃśadakṣaram ekatriṃśadakṣare ekatriṃśadakṣarāṇi
Vocativeekatriṃśadakṣara ekatriṃśadakṣare ekatriṃśadakṣarāṇi
Accusativeekatriṃśadakṣaram ekatriṃśadakṣare ekatriṃśadakṣarāṇi
Instrumentalekatriṃśadakṣareṇa ekatriṃśadakṣarābhyām ekatriṃśadakṣaraiḥ
Dativeekatriṃśadakṣarāya ekatriṃśadakṣarābhyām ekatriṃśadakṣarebhyaḥ
Ablativeekatriṃśadakṣarāt ekatriṃśadakṣarābhyām ekatriṃśadakṣarebhyaḥ
Genitiveekatriṃśadakṣarasya ekatriṃśadakṣarayoḥ ekatriṃśadakṣarāṇām
Locativeekatriṃśadakṣare ekatriṃśadakṣarayoḥ ekatriṃśadakṣareṣu

Compound ekatriṃśadakṣara -

Adverb -ekatriṃśadakṣaram -ekatriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria