Declension table of ekatriṃśa

Deva

MasculineSingularDualPlural
Nominativeekatriṃśaḥ ekatriṃśau ekatriṃśāḥ
Vocativeekatriṃśa ekatriṃśau ekatriṃśāḥ
Accusativeekatriṃśam ekatriṃśau ekatriṃśān
Instrumentalekatriṃśena ekatriṃśābhyām ekatriṃśaiḥ ekatriṃśebhiḥ
Dativeekatriṃśāya ekatriṃśābhyām ekatriṃśebhyaḥ
Ablativeekatriṃśāt ekatriṃśābhyām ekatriṃśebhyaḥ
Genitiveekatriṃśasya ekatriṃśayoḥ ekatriṃśānām
Locativeekatriṃśe ekatriṃśayoḥ ekatriṃśeṣu

Compound ekatriṃśa -

Adverb -ekatriṃśam -ekatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria