Declension table of ?ekatodat

Deva

MasculineSingularDualPlural
Nominativeekatodan ekatodantau ekatodantaḥ
Vocativeekatodan ekatodantau ekatodantaḥ
Accusativeekatodantam ekatodantau ekatodataḥ
Instrumentalekatodatā ekatodadbhyām ekatodadbhiḥ
Dativeekatodate ekatodadbhyām ekatodadbhyaḥ
Ablativeekatodataḥ ekatodadbhyām ekatodadbhyaḥ
Genitiveekatodataḥ ekatodatoḥ ekatodatām
Locativeekatodati ekatodatoḥ ekatodatsu

Compound ekatodat -

Adverb -ekatodantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria