Declension table of ekatama

Deva

NeuterSingularDualPlural
Nominativeekatamam ekatame ekatamāni
Vocativeekatama ekatame ekatamāni
Accusativeekatamam ekatame ekatamāni
Instrumentalekatamena ekatamābhyām ekatamaiḥ
Dativeekatamāya ekatamābhyām ekatamebhyaḥ
Ablativeekatamāt ekatamābhyām ekatamebhyaḥ
Genitiveekatamasya ekatamayoḥ ekatamānām
Locativeekatame ekatamayoḥ ekatameṣu

Compound ekatama -

Adverb -ekatamam -ekatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria