Declension table of ?ekatālikā

Deva

FeminineSingularDualPlural
Nominativeekatālikā ekatālike ekatālikāḥ
Vocativeekatālike ekatālike ekatālikāḥ
Accusativeekatālikām ekatālike ekatālikāḥ
Instrumentalekatālikayā ekatālikābhyām ekatālikābhiḥ
Dativeekatālikāyai ekatālikābhyām ekatālikābhyaḥ
Ablativeekatālikāyāḥ ekatālikābhyām ekatālikābhyaḥ
Genitiveekatālikāyāḥ ekatālikayoḥ ekatālikānām
Locativeekatālikāyām ekatālikayoḥ ekatālikāsu

Adverb -ekatālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria