Declension table of ekatāla

Deva

MasculineSingularDualPlural
Nominativeekatālaḥ ekatālau ekatālāḥ
Vocativeekatāla ekatālau ekatālāḥ
Accusativeekatālam ekatālau ekatālān
Instrumentalekatālena ekatālābhyām ekatālaiḥ ekatālebhiḥ
Dativeekatālāya ekatālābhyām ekatālebhyaḥ
Ablativeekatālāt ekatālābhyām ekatālebhyaḥ
Genitiveekatālasya ekatālayoḥ ekatālānām
Locativeekatāle ekatālayoḥ ekatāleṣu

Compound ekatāla -

Adverb -ekatālam -ekatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria