Declension table of ?ekasthānāśraya

Deva

NeuterSingularDualPlural
Nominativeekasthānāśrayam ekasthānāśraye ekasthānāśrayāṇi
Vocativeekasthānāśraya ekasthānāśraye ekasthānāśrayāṇi
Accusativeekasthānāśrayam ekasthānāśraye ekasthānāśrayāṇi
Instrumentalekasthānāśrayeṇa ekasthānāśrayābhyām ekasthānāśrayaiḥ
Dativeekasthānāśrayāya ekasthānāśrayābhyām ekasthānāśrayebhyaḥ
Ablativeekasthānāśrayāt ekasthānāśrayābhyām ekasthānāśrayebhyaḥ
Genitiveekasthānāśrayasya ekasthānāśrayayoḥ ekasthānāśrayāṇām
Locativeekasthānāśraye ekasthānāśrayayoḥ ekasthānāśrayeṣu

Compound ekasthānāśraya -

Adverb -ekasthānāśrayam -ekasthānāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria