Declension table of ?ekasthāna

Deva

MasculineSingularDualPlural
Nominativeekasthānaḥ ekasthānau ekasthānāḥ
Vocativeekasthāna ekasthānau ekasthānāḥ
Accusativeekasthānam ekasthānau ekasthānān
Instrumentalekasthānena ekasthānābhyām ekasthānaiḥ ekasthānebhiḥ
Dativeekasthānāya ekasthānābhyām ekasthānebhyaḥ
Ablativeekasthānāt ekasthānābhyām ekasthānebhyaḥ
Genitiveekasthānasya ekasthānayoḥ ekasthānānām
Locativeekasthāne ekasthānayoḥ ekasthāneṣu

Compound ekasthāna -

Adverb -ekasthānam -ekasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria