Declension table of ?ekasaptatitama

Deva

MasculineSingularDualPlural
Nominativeekasaptatitamaḥ ekasaptatitamau ekasaptatitamāḥ
Vocativeekasaptatitama ekasaptatitamau ekasaptatitamāḥ
Accusativeekasaptatitamam ekasaptatitamau ekasaptatitamān
Instrumentalekasaptatitamena ekasaptatitamābhyām ekasaptatitamaiḥ ekasaptatitamebhiḥ
Dativeekasaptatitamāya ekasaptatitamābhyām ekasaptatitamebhyaḥ
Ablativeekasaptatitamāt ekasaptatitamābhyām ekasaptatitamebhyaḥ
Genitiveekasaptatitamasya ekasaptatitamayoḥ ekasaptatitamānām
Locativeekasaptatitame ekasaptatitamayoḥ ekasaptatitameṣu

Compound ekasaptatitama -

Adverb -ekasaptatitamam -ekasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria