Declension table of ?ekasaptatikā

Deva

FeminineSingularDualPlural
Nominativeekasaptatikā ekasaptatike ekasaptatikāḥ
Vocativeekasaptatike ekasaptatike ekasaptatikāḥ
Accusativeekasaptatikām ekasaptatike ekasaptatikāḥ
Instrumentalekasaptatikayā ekasaptatikābhyām ekasaptatikābhiḥ
Dativeekasaptatikāyai ekasaptatikābhyām ekasaptatikābhyaḥ
Ablativeekasaptatikāyāḥ ekasaptatikābhyām ekasaptatikābhyaḥ
Genitiveekasaptatikāyāḥ ekasaptatikayoḥ ekasaptatikānām
Locativeekasaptatikāyām ekasaptatikayoḥ ekasaptatikāsu

Adverb -ekasaptatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria