Declension table of ?ekasaptatika

Deva

MasculineSingularDualPlural
Nominativeekasaptatikaḥ ekasaptatikau ekasaptatikāḥ
Vocativeekasaptatika ekasaptatikau ekasaptatikāḥ
Accusativeekasaptatikam ekasaptatikau ekasaptatikān
Instrumentalekasaptatikena ekasaptatikābhyām ekasaptatikaiḥ ekasaptatikebhiḥ
Dativeekasaptatikāya ekasaptatikābhyām ekasaptatikebhyaḥ
Ablativeekasaptatikāt ekasaptatikābhyām ekasaptatikebhyaḥ
Genitiveekasaptatikasya ekasaptatikayoḥ ekasaptatikānām
Locativeekasaptatike ekasaptatikayoḥ ekasaptatikeṣu

Compound ekasaptatika -

Adverb -ekasaptatikam -ekasaptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria