Declension table of ?ekasaptatiguṇā

Deva

FeminineSingularDualPlural
Nominativeekasaptatiguṇā ekasaptatiguṇe ekasaptatiguṇāḥ
Vocativeekasaptatiguṇe ekasaptatiguṇe ekasaptatiguṇāḥ
Accusativeekasaptatiguṇām ekasaptatiguṇe ekasaptatiguṇāḥ
Instrumentalekasaptatiguṇayā ekasaptatiguṇābhyām ekasaptatiguṇābhiḥ
Dativeekasaptatiguṇāyai ekasaptatiguṇābhyām ekasaptatiguṇābhyaḥ
Ablativeekasaptatiguṇāyāḥ ekasaptatiguṇābhyām ekasaptatiguṇābhyaḥ
Genitiveekasaptatiguṇāyāḥ ekasaptatiguṇayoḥ ekasaptatiguṇānām
Locativeekasaptatiguṇāyām ekasaptatiguṇayoḥ ekasaptatiguṇāsu

Adverb -ekasaptatiguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria