Declension table of ?ekasaptatiguṇa

Deva

MasculineSingularDualPlural
Nominativeekasaptatiguṇaḥ ekasaptatiguṇau ekasaptatiguṇāḥ
Vocativeekasaptatiguṇa ekasaptatiguṇau ekasaptatiguṇāḥ
Accusativeekasaptatiguṇam ekasaptatiguṇau ekasaptatiguṇān
Instrumentalekasaptatiguṇena ekasaptatiguṇābhyām ekasaptatiguṇaiḥ ekasaptatiguṇebhiḥ
Dativeekasaptatiguṇāya ekasaptatiguṇābhyām ekasaptatiguṇebhyaḥ
Ablativeekasaptatiguṇāt ekasaptatiguṇābhyām ekasaptatiguṇebhyaḥ
Genitiveekasaptatiguṇasya ekasaptatiguṇayoḥ ekasaptatiguṇānām
Locativeekasaptatiguṇe ekasaptatiguṇayoḥ ekasaptatiguṇeṣu

Compound ekasaptatiguṇa -

Adverb -ekasaptatiguṇam -ekasaptatiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria