Declension table of ?ekasaptatā

Deva

FeminineSingularDualPlural
Nominativeekasaptatā ekasaptate ekasaptatāḥ
Vocativeekasaptate ekasaptate ekasaptatāḥ
Accusativeekasaptatām ekasaptate ekasaptatāḥ
Instrumentalekasaptatayā ekasaptatābhyām ekasaptatābhiḥ
Dativeekasaptatāyai ekasaptatābhyām ekasaptatābhyaḥ
Ablativeekasaptatāyāḥ ekasaptatābhyām ekasaptatābhyaḥ
Genitiveekasaptatāyāḥ ekasaptatayoḥ ekasaptatānām
Locativeekasaptatāyām ekasaptatayoḥ ekasaptatāsu

Adverb -ekasaptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria