Declension table of ekasaptata

Deva

MasculineSingularDualPlural
Nominativeekasaptataḥ ekasaptatau ekasaptatāḥ
Vocativeekasaptata ekasaptatau ekasaptatāḥ
Accusativeekasaptatam ekasaptatau ekasaptatān
Instrumentalekasaptatena ekasaptatābhyām ekasaptataiḥ ekasaptatebhiḥ
Dativeekasaptatāya ekasaptatābhyām ekasaptatebhyaḥ
Ablativeekasaptatāt ekasaptatābhyām ekasaptatebhyaḥ
Genitiveekasaptatasya ekasaptatayoḥ ekasaptatānām
Locativeekasaptate ekasaptatayoḥ ekasaptateṣu

Compound ekasaptata -

Adverb -ekasaptatam -ekasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria