Declension table of ?ekasampratyaya

Deva

MasculineSingularDualPlural
Nominativeekasampratyayaḥ ekasampratyayau ekasampratyayāḥ
Vocativeekasampratyaya ekasampratyayau ekasampratyayāḥ
Accusativeekasampratyayam ekasampratyayau ekasampratyayān
Instrumentalekasampratyayena ekasampratyayābhyām ekasampratyayaiḥ ekasampratyayebhiḥ
Dativeekasampratyayāya ekasampratyayābhyām ekasampratyayebhyaḥ
Ablativeekasampratyayāt ekasampratyayābhyām ekasampratyayebhyaḥ
Genitiveekasampratyayasya ekasampratyayayoḥ ekasampratyayānām
Locativeekasampratyaye ekasampratyayayoḥ ekasampratyayeṣu

Compound ekasampratyaya -

Adverb -ekasampratyayam -ekasampratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria