Declension table of ?ekasabha

Deva

NeuterSingularDualPlural
Nominativeekasabham ekasabhe ekasabhāni
Vocativeekasabha ekasabhe ekasabhāni
Accusativeekasabham ekasabhe ekasabhāni
Instrumentalekasabhena ekasabhābhyām ekasabhaiḥ
Dativeekasabhāya ekasabhābhyām ekasabhebhyaḥ
Ablativeekasabhāt ekasabhābhyām ekasabhebhyaḥ
Genitiveekasabhasya ekasabhayoḥ ekasabhānām
Locativeekasabhe ekasabhayoḥ ekasabheṣu

Compound ekasabha -

Adverb -ekasabham -ekasabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria