Declension table of ?ekasārthaprayātā

Deva

FeminineSingularDualPlural
Nominativeekasārthaprayātā ekasārthaprayāte ekasārthaprayātāḥ
Vocativeekasārthaprayāte ekasārthaprayāte ekasārthaprayātāḥ
Accusativeekasārthaprayātām ekasārthaprayāte ekasārthaprayātāḥ
Instrumentalekasārthaprayātayā ekasārthaprayātābhyām ekasārthaprayātābhiḥ
Dativeekasārthaprayātāyai ekasārthaprayātābhyām ekasārthaprayātābhyaḥ
Ablativeekasārthaprayātāyāḥ ekasārthaprayātābhyām ekasārthaprayātābhyaḥ
Genitiveekasārthaprayātāyāḥ ekasārthaprayātayoḥ ekasārthaprayātānām
Locativeekasārthaprayātāyām ekasārthaprayātayoḥ ekasārthaprayātāsu

Adverb -ekasārthaprayātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria