Declension table of ?ekasārthaprayāta

Deva

MasculineSingularDualPlural
Nominativeekasārthaprayātaḥ ekasārthaprayātau ekasārthaprayātāḥ
Vocativeekasārthaprayāta ekasārthaprayātau ekasārthaprayātāḥ
Accusativeekasārthaprayātam ekasārthaprayātau ekasārthaprayātān
Instrumentalekasārthaprayātena ekasārthaprayātābhyām ekasārthaprayātaiḥ ekasārthaprayātebhiḥ
Dativeekasārthaprayātāya ekasārthaprayātābhyām ekasārthaprayātebhyaḥ
Ablativeekasārthaprayātāt ekasārthaprayātābhyām ekasārthaprayātebhyaḥ
Genitiveekasārthaprayātasya ekasārthaprayātayoḥ ekasārthaprayātānām
Locativeekasārthaprayāte ekasārthaprayātayoḥ ekasārthaprayāteṣu

Compound ekasārthaprayāta -

Adverb -ekasārthaprayātam -ekasārthaprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria