Declension table of ?ekasākṣika

Deva

NeuterSingularDualPlural
Nominativeekasākṣikam ekasākṣike ekasākṣikāṇi
Vocativeekasākṣika ekasākṣike ekasākṣikāṇi
Accusativeekasākṣikam ekasākṣike ekasākṣikāṇi
Instrumentalekasākṣikeṇa ekasākṣikābhyām ekasākṣikaiḥ
Dativeekasākṣikāya ekasākṣikābhyām ekasākṣikebhyaḥ
Ablativeekasākṣikāt ekasākṣikābhyām ekasākṣikebhyaḥ
Genitiveekasākṣikasya ekasākṣikayoḥ ekasākṣikāṇām
Locativeekasākṣike ekasākṣikayoḥ ekasākṣikeṣu

Compound ekasākṣika -

Adverb -ekasākṣikam -ekasākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria