Declension table of ?ekasākṣika

Deva

MasculineSingularDualPlural
Nominativeekasākṣikaḥ ekasākṣikau ekasākṣikāḥ
Vocativeekasākṣika ekasākṣikau ekasākṣikāḥ
Accusativeekasākṣikam ekasākṣikau ekasākṣikān
Instrumentalekasākṣikeṇa ekasākṣikābhyām ekasākṣikaiḥ ekasākṣikebhiḥ
Dativeekasākṣikāya ekasākṣikābhyām ekasākṣikebhyaḥ
Ablativeekasākṣikāt ekasākṣikābhyām ekasākṣikebhyaḥ
Genitiveekasākṣikasya ekasākṣikayoḥ ekasākṣikāṇām
Locativeekasākṣike ekasākṣikayoḥ ekasākṣikeṣu

Compound ekasākṣika -

Adverb -ekasākṣikam -ekasākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria