Declension table of ?ekasaṃśrayā

Deva

FeminineSingularDualPlural
Nominativeekasaṃśrayā ekasaṃśraye ekasaṃśrayāḥ
Vocativeekasaṃśraye ekasaṃśraye ekasaṃśrayāḥ
Accusativeekasaṃśrayām ekasaṃśraye ekasaṃśrayāḥ
Instrumentalekasaṃśrayayā ekasaṃśrayābhyām ekasaṃśrayābhiḥ
Dativeekasaṃśrayāyai ekasaṃśrayābhyām ekasaṃśrayābhyaḥ
Ablativeekasaṃśrayāyāḥ ekasaṃśrayābhyām ekasaṃśrayābhyaḥ
Genitiveekasaṃśrayāyāḥ ekasaṃśrayayoḥ ekasaṃśrayāṇām
Locativeekasaṃśrayāyām ekasaṃśrayayoḥ ekasaṃśrayāsu

Adverb -ekasaṃśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria