Declension table of ?ekasaṃśraya

Deva

NeuterSingularDualPlural
Nominativeekasaṃśrayam ekasaṃśraye ekasaṃśrayāṇi
Vocativeekasaṃśraya ekasaṃśraye ekasaṃśrayāṇi
Accusativeekasaṃśrayam ekasaṃśraye ekasaṃśrayāṇi
Instrumentalekasaṃśrayeṇa ekasaṃśrayābhyām ekasaṃśrayaiḥ
Dativeekasaṃśrayāya ekasaṃśrayābhyām ekasaṃśrayebhyaḥ
Ablativeekasaṃśrayāt ekasaṃśrayābhyām ekasaṃśrayebhyaḥ
Genitiveekasaṃśrayasya ekasaṃśrayayoḥ ekasaṃśrayāṇām
Locativeekasaṃśraye ekasaṃśrayayoḥ ekasaṃśrayeṣu

Compound ekasaṃśraya -

Adverb -ekasaṃśrayam -ekasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria