Declension table of ?ekasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeekasaṃvatsaraḥ ekasaṃvatsarau ekasaṃvatsarāḥ
Vocativeekasaṃvatsara ekasaṃvatsarau ekasaṃvatsarāḥ
Accusativeekasaṃvatsaram ekasaṃvatsarau ekasaṃvatsarān
Instrumentalekasaṃvatsareṇa ekasaṃvatsarābhyām ekasaṃvatsaraiḥ ekasaṃvatsarebhiḥ
Dativeekasaṃvatsarāya ekasaṃvatsarābhyām ekasaṃvatsarebhyaḥ
Ablativeekasaṃvatsarāt ekasaṃvatsarābhyām ekasaṃvatsarebhyaḥ
Genitiveekasaṃvatsarasya ekasaṃvatsarayoḥ ekasaṃvatsarāṇām
Locativeekasaṃvatsare ekasaṃvatsarayoḥ ekasaṃvatsareṣu

Compound ekasaṃvatsara -

Adverb -ekasaṃvatsaram -ekasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria