Declension table of ?ekasṛka

Deva

MasculineSingularDualPlural
Nominativeekasṛkaḥ ekasṛkau ekasṛkāḥ
Vocativeekasṛka ekasṛkau ekasṛkāḥ
Accusativeekasṛkam ekasṛkau ekasṛkān
Instrumentalekasṛkeṇa ekasṛkābhyām ekasṛkaiḥ ekasṛkebhiḥ
Dativeekasṛkāya ekasṛkābhyām ekasṛkebhyaḥ
Ablativeekasṛkāt ekasṛkābhyām ekasṛkebhyaḥ
Genitiveekasṛkasya ekasṛkayoḥ ekasṛkāṇām
Locativeekasṛke ekasṛkayoḥ ekasṛkeṣu

Compound ekasṛka -

Adverb -ekasṛkam -ekasṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria