Declension table of ?ekarāśigatā

Deva

FeminineSingularDualPlural
Nominativeekarāśigatā ekarāśigate ekarāśigatāḥ
Vocativeekarāśigate ekarāśigate ekarāśigatāḥ
Accusativeekarāśigatām ekarāśigate ekarāśigatāḥ
Instrumentalekarāśigatayā ekarāśigatābhyām ekarāśigatābhiḥ
Dativeekarāśigatāyai ekarāśigatābhyām ekarāśigatābhyaḥ
Ablativeekarāśigatāyāḥ ekarāśigatābhyām ekarāśigatābhyaḥ
Genitiveekarāśigatāyāḥ ekarāśigatayoḥ ekarāśigatānām
Locativeekarāśigatāyām ekarāśigatayoḥ ekarāśigatāsu

Adverb -ekarāśigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria