Declension table of ?ekarāśigata

Deva

NeuterSingularDualPlural
Nominativeekarāśigatam ekarāśigate ekarāśigatāni
Vocativeekarāśigata ekarāśigate ekarāśigatāni
Accusativeekarāśigatam ekarāśigate ekarāśigatāni
Instrumentalekarāśigatena ekarāśigatābhyām ekarāśigataiḥ
Dativeekarāśigatāya ekarāśigatābhyām ekarāśigatebhyaḥ
Ablativeekarāśigatāt ekarāśigatābhyām ekarāśigatebhyaḥ
Genitiveekarāśigatasya ekarāśigatayoḥ ekarāśigatānām
Locativeekarāśigate ekarāśigatayoḥ ekarāśigateṣu

Compound ekarāśigata -

Adverb -ekarāśigatam -ekarāśigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria