Declension table of ?ekarāśigata

Deva

MasculineSingularDualPlural
Nominativeekarāśigataḥ ekarāśigatau ekarāśigatāḥ
Vocativeekarāśigata ekarāśigatau ekarāśigatāḥ
Accusativeekarāśigatam ekarāśigatau ekarāśigatān
Instrumentalekarāśigatena ekarāśigatābhyām ekarāśigataiḥ ekarāśigatebhiḥ
Dativeekarāśigatāya ekarāśigatābhyām ekarāśigatebhyaḥ
Ablativeekarāśigatāt ekarāśigatābhyām ekarāśigatebhyaḥ
Genitiveekarāśigatasya ekarāśigatayoḥ ekarāśigatānām
Locativeekarāśigate ekarāśigatayoḥ ekarāśigateṣu

Compound ekarāśigata -

Adverb -ekarāśigatam -ekarāśigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria