Declension table of ?ekarāśibhūtā

Deva

FeminineSingularDualPlural
Nominativeekarāśibhūtā ekarāśibhūte ekarāśibhūtāḥ
Vocativeekarāśibhūte ekarāśibhūte ekarāśibhūtāḥ
Accusativeekarāśibhūtām ekarāśibhūte ekarāśibhūtāḥ
Instrumentalekarāśibhūtayā ekarāśibhūtābhyām ekarāśibhūtābhiḥ
Dativeekarāśibhūtāyai ekarāśibhūtābhyām ekarāśibhūtābhyaḥ
Ablativeekarāśibhūtāyāḥ ekarāśibhūtābhyām ekarāśibhūtābhyaḥ
Genitiveekarāśibhūtāyāḥ ekarāśibhūtayoḥ ekarāśibhūtānām
Locativeekarāśibhūtāyām ekarāśibhūtayoḥ ekarāśibhūtāsu

Adverb -ekarāśibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria