Declension table of ?ekarātrika

Deva

NeuterSingularDualPlural
Nominativeekarātrikam ekarātrike ekarātrikāṇi
Vocativeekarātrika ekarātrike ekarātrikāṇi
Accusativeekarātrikam ekarātrike ekarātrikāṇi
Instrumentalekarātrikeṇa ekarātrikābhyām ekarātrikaiḥ
Dativeekarātrikāya ekarātrikābhyām ekarātrikebhyaḥ
Ablativeekarātrikāt ekarātrikābhyām ekarātrikebhyaḥ
Genitiveekarātrikasya ekarātrikayoḥ ekarātrikāṇām
Locativeekarātrike ekarātrikayoḥ ekarātrikeṣu

Compound ekarātrika -

Adverb -ekarātrikam -ekarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria