Declension table of ?ekapuruṣa

Deva

MasculineSingularDualPlural
Nominativeekapuruṣaḥ ekapuruṣau ekapuruṣāḥ
Vocativeekapuruṣa ekapuruṣau ekapuruṣāḥ
Accusativeekapuruṣam ekapuruṣau ekapuruṣān
Instrumentalekapuruṣeṇa ekapuruṣābhyām ekapuruṣaiḥ ekapuruṣebhiḥ
Dativeekapuruṣāya ekapuruṣābhyām ekapuruṣebhyaḥ
Ablativeekapuruṣāt ekapuruṣābhyām ekapuruṣebhyaḥ
Genitiveekapuruṣasya ekapuruṣayoḥ ekapuruṣāṇām
Locativeekapuruṣe ekapuruṣayoḥ ekapuruṣeṣu

Compound ekapuruṣa -

Adverb -ekapuruṣam -ekapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria