Declension table of ?ekapuṣkala

Deva

MasculineSingularDualPlural
Nominativeekapuṣkalaḥ ekapuṣkalau ekapuṣkalāḥ
Vocativeekapuṣkala ekapuṣkalau ekapuṣkalāḥ
Accusativeekapuṣkalam ekapuṣkalau ekapuṣkalān
Instrumentalekapuṣkalena ekapuṣkalābhyām ekapuṣkalaiḥ ekapuṣkalebhiḥ
Dativeekapuṣkalāya ekapuṣkalābhyām ekapuṣkalebhyaḥ
Ablativeekapuṣkalāt ekapuṣkalābhyām ekapuṣkalebhyaḥ
Genitiveekapuṣkalasya ekapuṣkalayoḥ ekapuṣkalānām
Locativeekapuṣkale ekapuṣkalayoḥ ekapuṣkaleṣu

Compound ekapuṣkala -

Adverb -ekapuṣkalam -ekapuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria