Declension table of ?ekapratihāra

Deva

MasculineSingularDualPlural
Nominativeekapratihāraḥ ekapratihārau ekapratihārāḥ
Vocativeekapratihāra ekapratihārau ekapratihārāḥ
Accusativeekapratihāram ekapratihārau ekapratihārān
Instrumentalekapratihāreṇa ekapratihārābhyām ekapratihāraiḥ ekapratihārebhiḥ
Dativeekapratihārāya ekapratihārābhyām ekapratihārebhyaḥ
Ablativeekapratihārāt ekapratihārābhyām ekapratihārebhyaḥ
Genitiveekapratihārasya ekapratihārayoḥ ekapratihārāṇām
Locativeekapratihāre ekapratihārayoḥ ekapratihāreṣu

Compound ekapratihāra -

Adverb -ekapratihāram -ekapratihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria