Declension table of ?ekaprastha

Deva

MasculineSingularDualPlural
Nominativeekaprasthaḥ ekaprasthau ekaprasthāḥ
Vocativeekaprastha ekaprasthau ekaprasthāḥ
Accusativeekaprastham ekaprasthau ekaprasthān
Instrumentalekaprasthena ekaprasthābhyām ekaprasthaiḥ ekaprasthebhiḥ
Dativeekaprasthāya ekaprasthābhyām ekaprasthebhyaḥ
Ablativeekaprasthāt ekaprasthābhyām ekaprasthebhyaḥ
Genitiveekaprasthasya ekaprasthayoḥ ekaprasthānām
Locativeekaprasthe ekaprasthayoḥ ekaprastheṣu

Compound ekaprastha -

Adverb -ekaprastham -ekaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria