Declension table of ?ekaprakhya

Deva

NeuterSingularDualPlural
Nominativeekaprakhyam ekaprakhye ekaprakhyāṇi
Vocativeekaprakhya ekaprakhye ekaprakhyāṇi
Accusativeekaprakhyam ekaprakhye ekaprakhyāṇi
Instrumentalekaprakhyeṇa ekaprakhyābhyām ekaprakhyaiḥ
Dativeekaprakhyāya ekaprakhyābhyām ekaprakhyebhyaḥ
Ablativeekaprakhyāt ekaprakhyābhyām ekaprakhyebhyaḥ
Genitiveekaprakhyasya ekaprakhyayoḥ ekaprakhyāṇām
Locativeekaprakhye ekaprakhyayoḥ ekaprakhyeṣu

Compound ekaprakhya -

Adverb -ekaprakhyam -ekaprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria